
Ramayana
13 Shlok from Ramayana
ॐ
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः । कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ।।1.1.18।। धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
viṣṇunā sadṛśo vīrye somavatpriyadarśanaḥ । kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ ।।1.1.18।। dhanadena samastyāge satye dharma ivāparaḥ ।
shlok translations →
ॐ
स च सर्वगुणोपेत: कौसल्यानन्दवर्धन: । समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ।।1.1.17।।
sa ca sarvaguṇopeta: kausalyānandavardhana: । samudra iva gāmbhīrye dhairyeṇa himavāniva ।।1.1.17।।
shlok translations →
ॐ
सर्वदाभिगतस्सद्भिस्समुद्र इव सिन्धुभिः । आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः ।।1.1.16।।
sarvadābhigatassadbhissamudra iva sindhubhiḥ । āryassarvasamaścaiva sadaikapriyadarśanaḥ ।।1.1.16।।
shlok translations →
ॐ
सर्वशास्त्रार्थतत्त्वज्ञस्स्मृतिमान्प्रतिभानवान् । सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः ।।1.1.15।।
sarvaśāstrārthatattvajñassmṛtimānpratibhānavān । sarvalokapriyassādhuradīnātmā vicakṣaṇaḥ ।।1.1.15।।
shlok translations →
ॐ
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता । वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ।।1.1.14।।
rakṣitā svasya dharmasya svajanasya ca rakṣitā । vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ ।।1.1.14।।
shlok translations →
ॐ
प्रजापतिसमश्श्रीमान् धाता रिपुनिषूदनः । रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।।1.1.13।।
prajāpatisamaśśrīmān dhātā ripuniṣūdanaḥ । rakṣitā jīvalokasya dharmasya parirakṣitā ।।1.1.13।।
shlok translations →
ॐ
धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः । यशस्वी ज्ञानसम्पन्नश्शुचिर्वश्यस्समाधिमान् ।।1.1.12।।
dharmajñassatyasandhaśca prajānāṃ ca hite rataḥ । yaśasvī jñānasampannaśśucirvaśyassamādhimān ।।1.1.12।।
shlok translations →
ॐ
समस्समविभक्ताङ्गस्स्निग्धवर्ण: प्रतापवान् । पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ।। 1.1.11।।
samassamavibhaktāṅgassnigdhavarṇa: pratāpavān । pīnavakṣā viśālākṣo lakṣmīvān śubhalakṣaṇaḥ ।। 1.1.11।।
shlok translations →
ॐ
महोरस्को महेष्वासो गूढजत्रुररिन्दमः । आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः ।।1.1.10।।
mahorasko maheṣvāso gūḍhajatrurarindamaḥ । ājānubāhussuśirāssulalāṭassuvikramaḥ ।।1.1.10।।
shlok translations →
ॐ
बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हण: । विपुलांसो महाबाहु: कम्बुग्रीवो महाहनु: ।।1.1.9।।
buddhimānnītimānvāgmī śrīmān śatrunibarhaṇa: । vipulāṃso mahābāhu: kambugrīvo mahāhanu: ।।1.1.9।।
shlok translations →
ॐ
इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत: । नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी ।।1.1.8।।
ikṣvākuvaṃśaprabhavo rāmo nāma janaiśśruta: । niyatātmā mahāvīryo dyutimāndhṛtimān vaśī ।।1.1.8।।
shlok translations →
ॐ
नातन्त्री विद्यते वीणा नाचक्रो विद्यते रथः। नापततः सुखमेधेत या स्यादवप शतात्मजा ॥
Naatantree vidyate veenaa naachakro vidyate rathah Naapatih sukhamedheta yaa syaadapi shataatmajaa
shlok translations →
ॐ
दृश्यमाने भिेत् प्रीततः सौहृदं नास्त्यदृश्यतः
Drishyamaane bhavet preetih sauhridam naastyadrishyatah
shlok translations →