Ramayana

Ramayana

The Ramayana is an ancient Indian epic, composed some time in the 5th century BCE, about the exile and then return of Rama, prince of Ayodhya. It was composed in Sanskrit by the sage Valmiki, who taught it to Rama's sons, the twins Lava and Kush. At about 24000 verses, it is a rather long poem and, by tradition, is known as the Adi Kavya(adi = original, first; kavya = poem). While the basic story is about palace politics and battles with demon tribes, the narrative is interspersed with philosophy, ethics, and notes on duty. While in that other Indian epic, the Mahabharata, the characters are presented with all their human follies and failings, the Ramayana leans more towards an ideal state of things: Rama is the ideal son and king, Sita the ideal wife, Hanuman the ideal devotee, Lakshman and Bharat the ideal brothers, and even Ravana, the demon villian, is not entirely despicable.

13 Shlok from Ramayana

विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः । कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ।।1.1.18।। धनदेन समस्त्यागे सत्ये धर्म इवापरः ।

viṣṇunā sadṛśo vīrye somavatpriyadarśanaḥ । kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ ।।1.1.18।। dhanadena samastyāge satye dharma ivāparaḥ ।

shlok translations →

स च सर्वगुणोपेत: कौसल्यानन्दवर्धन: । समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ।।1.1.17।।

sa ca sarvaguṇopeta: kausalyānandavardhana: । samudra iva gāmbhīrye dhairyeṇa himavāniva ।।1.1.17।।

shlok translations →

सर्वदाभिगतस्सद्भिस्समुद्र इव सिन्धुभिः । आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः ।।1.1.16।।

sarvadābhigatassadbhissamudra iva sindhubhiḥ । āryassarvasamaścaiva sadaikapriyadarśanaḥ ।।1.1.16।।

shlok translations →

सर्वशास्त्रार्थतत्त्वज्ञस्स्मृतिमान्प्रतिभानवान् । सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः ।।1.1.15।।

sarvaśāstrārthatattvajñassmṛtimānpratibhānavān । sarvalokapriyassādhuradīnātmā vicakṣaṇaḥ ।।1.1.15।।

shlok translations →

रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता । वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ।।1.1.14।।

rakṣitā svasya dharmasya svajanasya ca rakṣitā । vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ ।।1.1.14।।

shlok translations →

प्रजापतिसमश्श्रीमान् धाता रिपुनिषूदनः । रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।।1.1.13।।

prajāpatisamaśśrīmān dhātā ripuniṣūdanaḥ । rakṣitā jīvalokasya dharmasya parirakṣitā ।।1.1.13।।

shlok translations →

धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः । यशस्वी ज्ञानसम्पन्नश्शुचिर्वश्यस्समाधिमान् ।।1.1.12।।

dharmajñassatyasandhaśca prajānāṃ ca hite rataḥ । yaśasvī jñānasampannaśśucirvaśyassamādhimān ।।1.1.12।।

shlok translations →

समस्समविभक्ताङ्गस्स्निग्धवर्ण: प्रतापवान् । पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ।। 1.1.11।।

samassamavibhaktāṅgassnigdhavarṇa: pratāpavān । pīnavakṣā viśālākṣo lakṣmīvān śubhalakṣaṇaḥ ।। 1.1.11।।

shlok translations →

महोरस्को महेष्वासो गूढजत्रुररिन्दमः । आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः ।।1.1.10।।

mahorasko maheṣvāso gūḍhajatrurarindamaḥ । ājānubāhussuśirāssulalāṭassuvikramaḥ ।।1.1.10।।

shlok translations →

बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हण: । विपुलांसो महाबाहु: कम्बुग्रीवो महाहनु: ।।1.1.9।।

buddhimānnītimānvāgmī śrīmān śatrunibarhaṇa: । vipulāṃso mahābāhu: kambugrīvo mahāhanu: ।।1.1.9।।

shlok translations →

इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत: । नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी ।।1.1.8।।

ikṣvākuvaṃśaprabhavo rāmo nāma janaiśśruta: । niyatātmā mahāvīryo dyutimāndhṛtimān vaśī ।।1.1.8।।

shlok translations →

नातन्त्री विद्यते वीणा नाचक्रो विद्यते रथः। नापततः सुखमेधेत या स्यादवप शतात्मजा ॥

Naatantree vidyate veenaa naachakro vidyate rathah Naapatih sukhamedheta yaa syaadapi shataatmajaa

shlok translations →

दृश्यमाने भिेत् प्रीततः सौहृदं नास्त्यदृश्यतः

Drishyamaane bhavet preetih sauhridam naastyadrishyatah

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection