ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च | शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च || 27||
brahmaṇo hi pratiṣhṭhāham amṛitasyāvyayasya cha śhāśhvatasya cha dharmasya sukhasyaikāntikasya cha
Change Bhasha
Shlok Meaning
ॐ
Hindi Translation
क्योंकि ब्रह्म? अविनाशी अमृत? शाश्वत धर्म और ऐकान्तिक सुखका आश्रय मैं ही हूँ।
ॐ
English Translation
I am the basis of the formless Brahman, the immortal and imperishable, of eternal dharma, and of unending divine bliss.