धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् | पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव: || 5||
dhṛiṣhṭaketuśhchekitānaḥ kāśhirājaśhcha vīryavān purujit kuntibhojaśhcha śhaibyaśhcha nara-puṅgavaḥ
Change Bhasha
Shlok Meaning
ॐ
Hindi Translation
धृष्टकेतु चेकितान बलवान काशिराज पुरुजित् कुन्तिभोज और मनुष्यों में श्रेष्ठ शैब्य।
ॐ
English Translation
There are also accomplished heroes like Dhrishtaketu, Chekitan, the gallant King of Kashi, Purujit, Kuntibhoj, and Shaibya—all the best of men.