प्रवृत्तिं च निवृत्तिं च जना न विदुरासुरा: | न शौचं नापि चाचारो न सत्यं तेषु विद्यते || 7||
pravṛittiṁ cha nivṛittiṁ cha janā na vidur āsurāḥ na śhauchaṁ nāpi chāchāro na satyaṁ teṣhu vidyate
Change Bhasha
Shlok Meaning
ॐ
Hindi Translation
आसुरी प्रकृतिवाले मनुष्य प्रवृत्ति और निवृत्तिको नहीं जानते और उनमें न बाह्यशुद्धि? न श्रेष्ठ आचरण तथा न सत्यपालन ही होता है।
ॐ
English Translation
Those possessing a demoniac nature do not comprehend which actions are proper and which are improper. Hence, they possess neither purity, nor good conduct, nor even truthfulness.