तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: | सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || 13||
tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥ sahasaivābhyahanyanta sa śhabdastumulo ’bhavat
Change Bhasha
Shlok Meaning
ॐ
Hindi Translation
तत्पश्चात् शंख नगारे ढोल व शृंगी आदि वाद्य एक साथ ही बज उठे जिनका बड़ा भयंकर शब्द हुआ।
ॐ
English Translation
Thereafter, conches, kettledrums, bugles, trumpets, and horns suddenly blared forth, and their combined sound was overwhelming.