यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामां- स्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ १० ॥ ॥ इति मुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥ 10
yam yam lokam manasā samvibhāti viśuddhasattvaḥ kāmayate yāmśca kāmān. tam tam lokam jayate tāmśca kāmām- stasmādātmajñam hyarcayet bhūtikāmah iti muṇḍakopaniṣadi tṛtīyamuṇḍake prathamaḥ khaṇḍaḥ...
Change Bhasha
Shlok Meaning
ॐ
English Translation
Whatever world a man of pure understanding envisages in his mind and whatever desires he cherishes, that world he conquers and those desires he obtains, Therefore let everyone who wants prosperity worship the man who knows the Self.