यया धर्ममधर्मं च कार्यं चाकार्यमेव च | अयथावत्प्रजानाति बुद्धि: सा पार्थ राजसी || 31||
yayā dharmam adharmaṁ cha kāryaṁ chākāryam eva cha ayathāvat prajānāti buddhiḥ sā pārtha rājasī
Change Bhasha
Shlok Meaning
ॐ
Hindi Translation
हे पार्थ मनुष्य जिसके द्वारा धर्म और अधर्मको? कर्तव्य और अकर्तव्यको भी ठीक तरहसे नहीं जानता? वह बुद्धि राजसी है।
ॐ
English Translation
The intellect is considered in the mode of passion when it is confused between righteousness and unrighteousness, and cannot distinguish between right and wrong conduct, O Parth.